Gāẏatrī Kavacam
प्रथम निम्नलिखित वाक्य पढ़कर गायत्री-कवचका विनियोग करे-
ॐ अस्य श्रीगायत्रीकवचस्य ब्रह्मा ऋषिर्गायत्री छन्दो गायत्री देवता ॐ भूः बीजम्, भुवः शक्तिः, स्वः कीलकम्, गायत्रीप्रीत्यर्थं जपे विनियोगः ।
oṃ asya śrīgāyatrīkavacasya brahmā ṛṣirgāyatrī chando gāyatrī devatā oṃ bhūḥ bījam, bhuvaḥ śaktiḥ, svaḥ kīlakam, gāyatrīprītyarthaṃ jape viniyogaḥ .
निम्नलिखित मन्त्रोंसे गायत्रीमाताका ध्यान करे-
पञ्चवक्त्रां दशभुजां सूर्यकोटिसमप्रभाम् ।
सावित्रीं ब्रह्मवरदां चन्द्रकोटिसुशीतलाम् ॥
त्रिनेत्रां सितवक्त्रां च मुक्ताहारविराजिताम् ।
वराभयाङ्कुशकशाहेमपात्राक्षमालिकाम् ॥
शङ्खचक्राब्जयुगलं कराभ्यां दधतीं वराम्।
सितपङ्कजसंस्थां च हंसारूढां सुखस्मिताम् ॥
ध्यात्वैवं मानसाम्भोजे गायत्रीकवचं जपेत् ।pañcavaktrāṃ daśabhujāṃ sūryakoṭisamaprabhām .
sāvitrīṃ brahmavaradāṃ candrakoṭisuśītalām ..
trinetrāṃ sitavaktrāṃ ca muktāhāravirājitām .
varābhayāṅkuśakaśāhemapātrākṣamālikām ..
śaṅkhacakrābjayugalaṃ karābhyāṃ dadhatīṃ varām.
sitapaṅkajasaṃsthāṃ ca haṃsārūḍhāṃ sukhasmitām ..
dhyātvaivaṃ mānasāmbhoje gāyatrīkavacaṃ japet .
तदनन्तर गायत्रीकवचका पाठ करे-
ॐ ब्रह्मोवाच
विश्वामित्र ! महाप्राज्ञ ! गायत्रीकवचं शृणु।
यस्य विज्ञानमात्रेण त्रैलोक्यं वशयेत् क्षणात् ॥
सावित्री मे शिरः पातु शिखायाममृतेश्वरी ।
ललाटं ब्रह्मदैवत्या ध्रुवौ मे पातु वैष्णवी ॥
कर्णों मे पातु रुद्राणी सूर्या सावित्रिकाऽम्बिके।
गायत्री वदनं पातु शारदा दशनच्छदौ ॥
द्विजान् यज्ञप्रिया पातु रसनायां सरस्वती ।
सांख्यायनी नासिकां मे कपोलौ चन्द्रहासिनी ॥
चिबुकं वेदगर्भा च कण्ठं पात्वघनाशिनी ।
स्तनौ मे पातु इन्द्राणी हृदयं ब्रह्मवादिनी ॥
उदरं विश्वभोक्त्री च नाभौ पातु सुरप्रिया।
जघनं नारसिंही च पृष्ठं ब्रह्माण्डधारिणी ॥
पाश्वौँ मे पातु पद्माक्षी गुह्यं गोगोप्त्रिकाऽवतु ।
ऊर्वोरोंकाररूपा च जान्वोः संध्यात्मिकाऽवतु ॥
जङ्घयोः पातु अक्षोभ्या गुल्फयोर्ब्रह्मशीर्षका ।
सूर्या पदद्वयं पातु चन्द्रा पादाङ्गुलीषु च ॥
सर्वाङ्गं वेदजननी पातु मे सर्वदाऽनघा।
इत्येतत् कवचं ब्रह्मन् गायत्र्याः सर्वपावनम् ।
पुण्यं पवित्रं पापघ्नं सर्वरोगनिवारणम् ॥
त्रिसन्ध्यं यः पठेद्विद्वान् सर्वान् कामानवाप्नुयात् ।
सर्वशास्त्रार्थतत्त्वज्ञः स भवेद्वेदवित्तमः ॥
सर्वयज्ञफलं प्राप्य ब्रह्मान्ते समवाप्नुयात्।
प्राप्नोति जपमात्रेण पुरुषार्थांश्चतुर्विधान् ॥oṃ brahmovāca
viśvāmitra ! mahāprājña ! gāyatrīkavacaṃ śṛṇu.
yasya vijñānamātreṇa trailokyaṃ vaśayet kṣaṇāt ..
sāvitrī me śiraḥ pātu śikhāyāmamṛteśvarī .
lalāṭaṃ brahmadaivatyā dhruvau me pātu vaiṣṇavī ..
karṇoṃ me pātu rudrāṇī sūryā sāvitrikā’mbike.
gāyatrī vadanaṃ pātu śāradā daśanacchadau ..
dvijān yajñapriyā pātu rasanāyāṃ sarasvatī .
sāṃkhyāyanī nāsikāṃ me kapolau candrahāsinī ..
cibukaṃ vedagarbhā ca kaṇṭhaṃ pātvaghanāśinī .
stanau me pātu indrāṇī hṛdayaṃ brahmavādinī ..
udaraṃ viśvabhoktrī ca nābhau pātu surapriyā.
jaghanaṃ nārasiṃhī ca pṛṣṭhaṃ brahmāṇḍadhāriṇī ..
pāśvaum̐ me pātu padmākṣī guhyaṃ gogoptrikā’vatu .
ūrvoroṃkārarūpā ca jānvoḥ saṃdhyātmikā’vatu ..
jaṅghayoḥ pātu akṣobhyā gulphayorbrahmaśīrṣakā .
sūryā padadvayaṃ pātu candrā pādāṅgulīṣu ca ..
sarvāṅgaṃ vedajananī pātu me sarvadā’naghā.
ityetat kavacaṃ brahman gāyatryāḥ sarvapāvanam .
puṇyaṃ pavitraṃ pāpaghnaṃ sarvaroganivāraṇam ..
trisandhyaṃ yaḥ paṭhedvidvān sarvān kāmānavāpnuyāt .
sarvaśāstrārthatattvajñaḥ sa bhavedvedavittamaḥ ..
sarvayajñaphalaṃ prāpya brahmānte samavāpnuyāt.
prāpnoti japamātreṇa puruṣārthāṃścaturvidhān ..
॥ श्रीविश्वामित्रसंहितोक्तं गायत्रीकवचं सम्पूर्णम् ॥
References
- Nityakarma Puja Prakash by Gitapress